Declension table of ?sapuccha

Deva

NeuterSingularDualPlural
Nominativesapuccham sapucche sapucchāni
Vocativesapuccha sapucche sapucchāni
Accusativesapuccham sapucche sapucchāni
Instrumentalsapucchena sapucchābhyām sapucchaiḥ
Dativesapucchāya sapucchābhyām sapucchebhyaḥ
Ablativesapucchāt sapucchābhyām sapucchebhyaḥ
Genitivesapucchasya sapucchayoḥ sapucchānām
Locativesapucche sapucchayoḥ sapuccheṣu

Compound sapuccha -

Adverb -sapuccham -sapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria