Declension table of ?sapuccha

Deva

MasculineSingularDualPlural
Nominativesapucchaḥ sapucchau sapucchāḥ
Vocativesapuccha sapucchau sapucchāḥ
Accusativesapuccham sapucchau sapucchān
Instrumentalsapucchena sapucchābhyām sapucchaiḥ sapucchebhiḥ
Dativesapucchāya sapucchābhyām sapucchebhyaḥ
Ablativesapucchāt sapucchābhyām sapucchebhyaḥ
Genitivesapucchasya sapucchayoḥ sapucchānām
Locativesapucche sapucchayoḥ sapuccheṣu

Compound sapuccha -

Adverb -sapuccham -sapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria