Declension table of ?sapuṣpabali

Deva

MasculineSingularDualPlural
Nominativesapuṣpabaliḥ sapuṣpabalī sapuṣpabalayaḥ
Vocativesapuṣpabale sapuṣpabalī sapuṣpabalayaḥ
Accusativesapuṣpabalim sapuṣpabalī sapuṣpabalīn
Instrumentalsapuṣpabalinā sapuṣpabalibhyām sapuṣpabalibhiḥ
Dativesapuṣpabalaye sapuṣpabalibhyām sapuṣpabalibhyaḥ
Ablativesapuṣpabaleḥ sapuṣpabalibhyām sapuṣpabalibhyaḥ
Genitivesapuṣpabaleḥ sapuṣpabalyoḥ sapuṣpabalīnām
Locativesapuṣpabalau sapuṣpabalyoḥ sapuṣpabaliṣu

Compound sapuṣpabali -

Adverb -sapuṣpabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria