Declension table of sapuṣpa

Deva

NeuterSingularDualPlural
Nominativesapuṣpam sapuṣpe sapuṣpāṇi
Vocativesapuṣpa sapuṣpe sapuṣpāṇi
Accusativesapuṣpam sapuṣpe sapuṣpāṇi
Instrumentalsapuṣpeṇa sapuṣpābhyām sapuṣpaiḥ
Dativesapuṣpāya sapuṣpābhyām sapuṣpebhyaḥ
Ablativesapuṣpāt sapuṣpābhyām sapuṣpebhyaḥ
Genitivesapuṣpasya sapuṣpayoḥ sapuṣpāṇām
Locativesapuṣpe sapuṣpayoḥ sapuṣpeṣu

Compound sapuṣpa -

Adverb -sapuṣpam -sapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria