Declension table of ?saptya

Deva

NeuterSingularDualPlural
Nominativesaptyam saptye saptyāni
Vocativesaptya saptye saptyāni
Accusativesaptyam saptye saptyāni
Instrumentalsaptyena saptyābhyām saptyaiḥ
Dativesaptyāya saptyābhyām saptyebhyaḥ
Ablativesaptyāt saptyābhyām saptyebhyaḥ
Genitivesaptyasya saptyayoḥ saptyānām
Locativesaptye saptyayoḥ saptyeṣu

Compound saptya -

Adverb -saptyam -saptyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria