Declension table of ?saptotsada

Deva

NeuterSingularDualPlural
Nominativesaptotsadam saptotsade saptotsadāni
Vocativesaptotsada saptotsade saptotsadāni
Accusativesaptotsadam saptotsade saptotsadāni
Instrumentalsaptotsadena saptotsadābhyām saptotsadaiḥ
Dativesaptotsadāya saptotsadābhyām saptotsadebhyaḥ
Ablativesaptotsadāt saptotsadābhyām saptotsadebhyaḥ
Genitivesaptotsadasya saptotsadayoḥ saptotsadānām
Locativesaptotsade saptotsadayoḥ saptotsadeṣu

Compound saptotsada -

Adverb -saptotsadam -saptotsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria