Declension table of ?saptotsādā

Deva

FeminineSingularDualPlural
Nominativesaptotsādā saptotsāde saptotsādāḥ
Vocativesaptotsāde saptotsāde saptotsādāḥ
Accusativesaptotsādām saptotsāde saptotsādāḥ
Instrumentalsaptotsādayā saptotsādābhyām saptotsādābhiḥ
Dativesaptotsādāyai saptotsādābhyām saptotsādābhyaḥ
Ablativesaptotsādāyāḥ saptotsādābhyām saptotsādābhyaḥ
Genitivesaptotsādāyāḥ saptotsādayoḥ saptotsādānām
Locativesaptotsādāyām saptotsādayoḥ saptotsādāsu

Adverb -saptotsādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria