Declension table of ?saptotsāda

Deva

NeuterSingularDualPlural
Nominativesaptotsādam saptotsāde saptotsādāni
Vocativesaptotsāda saptotsāde saptotsādāni
Accusativesaptotsādam saptotsāde saptotsādāni
Instrumentalsaptotsādena saptotsādābhyām saptotsādaiḥ
Dativesaptotsādāya saptotsādābhyām saptotsādebhyaḥ
Ablativesaptotsādāt saptotsādābhyām saptotsādebhyaḥ
Genitivesaptotsādasya saptotsādayoḥ saptotsādānām
Locativesaptotsāde saptotsādayoḥ saptotsādeṣu

Compound saptotsāda -

Adverb -saptotsādam -saptotsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria