Declension table of ?saptika

Deva

NeuterSingularDualPlural
Nominativesaptikam saptike saptikāni
Vocativesaptika saptike saptikāni
Accusativesaptikam saptike saptikāni
Instrumentalsaptikena saptikābhyām saptikaiḥ
Dativesaptikāya saptikābhyām saptikebhyaḥ
Ablativesaptikāt saptikābhyām saptikebhyaḥ
Genitivesaptikasya saptikayoḥ saptikānām
Locativesaptike saptikayoḥ saptikeṣu

Compound saptika -

Adverb -saptikam -saptikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria