Declension table of ?saptīvatā

Deva

FeminineSingularDualPlural
Nominativesaptīvatā saptīvate saptīvatāḥ
Vocativesaptīvate saptīvate saptīvatāḥ
Accusativesaptīvatām saptīvate saptīvatāḥ
Instrumentalsaptīvatayā saptīvatābhyām saptīvatābhiḥ
Dativesaptīvatāyai saptīvatābhyām saptīvatābhyaḥ
Ablativesaptīvatāyāḥ saptīvatābhyām saptīvatābhyaḥ
Genitivesaptīvatāyāḥ saptīvatayoḥ saptīvatānām
Locativesaptīvatāyām saptīvatayoḥ saptīvatāsu

Adverb -saptīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria