Declension table of ?saptīvat

Deva

NeuterSingularDualPlural
Nominativesaptīvat saptīvantī saptīvatī saptīvanti
Vocativesaptīvat saptīvantī saptīvatī saptīvanti
Accusativesaptīvat saptīvantī saptīvatī saptīvanti
Instrumentalsaptīvatā saptīvadbhyām saptīvadbhiḥ
Dativesaptīvate saptīvadbhyām saptīvadbhyaḥ
Ablativesaptīvataḥ saptīvadbhyām saptīvadbhyaḥ
Genitivesaptīvataḥ saptīvatoḥ saptīvatām
Locativesaptīvati saptīvatoḥ saptīvatsu

Adverb -saptīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria