Declension table of ?saptaślokīvivaraṇa

Deva

NeuterSingularDualPlural
Nominativesaptaślokīvivaraṇam saptaślokīvivaraṇe saptaślokīvivaraṇāni
Vocativesaptaślokīvivaraṇa saptaślokīvivaraṇe saptaślokīvivaraṇāni
Accusativesaptaślokīvivaraṇam saptaślokīvivaraṇe saptaślokīvivaraṇāni
Instrumentalsaptaślokīvivaraṇena saptaślokīvivaraṇābhyām saptaślokīvivaraṇaiḥ
Dativesaptaślokīvivaraṇāya saptaślokīvivaraṇābhyām saptaślokīvivaraṇebhyaḥ
Ablativesaptaślokīvivaraṇāt saptaślokīvivaraṇābhyām saptaślokīvivaraṇebhyaḥ
Genitivesaptaślokīvivaraṇasya saptaślokīvivaraṇayoḥ saptaślokīvivaraṇānām
Locativesaptaślokīvivaraṇe saptaślokīvivaraṇayoḥ saptaślokīvivaraṇeṣu

Compound saptaślokīvivaraṇa -

Adverb -saptaślokīvivaraṇam -saptaślokīvivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria