Declension table of ?saptaślokīrāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativesaptaślokīrāmāyaṇam saptaślokīrāmāyaṇe saptaślokīrāmāyaṇāni
Vocativesaptaślokīrāmāyaṇa saptaślokīrāmāyaṇe saptaślokīrāmāyaṇāni
Accusativesaptaślokīrāmāyaṇam saptaślokīrāmāyaṇe saptaślokīrāmāyaṇāni
Instrumentalsaptaślokīrāmāyaṇena saptaślokīrāmāyaṇābhyām saptaślokīrāmāyaṇaiḥ
Dativesaptaślokīrāmāyaṇāya saptaślokīrāmāyaṇābhyām saptaślokīrāmāyaṇebhyaḥ
Ablativesaptaślokīrāmāyaṇāt saptaślokīrāmāyaṇābhyām saptaślokīrāmāyaṇebhyaḥ
Genitivesaptaślokīrāmāyaṇasya saptaślokīrāmāyaṇayoḥ saptaślokīrāmāyaṇānām
Locativesaptaślokīrāmāyaṇe saptaślokīrāmāyaṇayoḥ saptaślokīrāmāyaṇeṣu

Compound saptaślokīrāmāyaṇa -

Adverb -saptaślokīrāmāyaṇam -saptaślokīrāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria