Declension table of ?saptaślokī

Deva

FeminineSingularDualPlural
Nominativesaptaślokī saptaślokyau saptaślokyaḥ
Vocativesaptaśloki saptaślokyau saptaślokyaḥ
Accusativesaptaślokīm saptaślokyau saptaślokīḥ
Instrumentalsaptaślokyā saptaślokībhyām saptaślokībhiḥ
Dativesaptaślokyai saptaślokībhyām saptaślokībhyaḥ
Ablativesaptaślokyāḥ saptaślokībhyām saptaślokībhyaḥ
Genitivesaptaślokyāḥ saptaślokyoḥ saptaślokīnām
Locativesaptaślokyām saptaślokyoḥ saptaślokīṣu

Compound saptaśloki - saptaślokī -

Adverb -saptaśloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria