Declension table of ?saptaśiva

Deva

NeuterSingularDualPlural
Nominativesaptaśivam saptaśive saptaśivāni
Vocativesaptaśiva saptaśive saptaśivāni
Accusativesaptaśivam saptaśive saptaśivāni
Instrumentalsaptaśivena saptaśivābhyām saptaśivaiḥ
Dativesaptaśivāya saptaśivābhyām saptaśivebhyaḥ
Ablativesaptaśivāt saptaśivābhyām saptaśivebhyaḥ
Genitivesaptaśivasya saptaśivayoḥ saptaśivānām
Locativesaptaśive saptaśivayoḥ saptaśiveṣu

Compound saptaśiva -

Adverb -saptaśivam -saptaśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria