Declension table of ?saptaśiva

Deva

MasculineSingularDualPlural
Nominativesaptaśivaḥ saptaśivau saptaśivāḥ
Vocativesaptaśiva saptaśivau saptaśivāḥ
Accusativesaptaśivam saptaśivau saptaśivān
Instrumentalsaptaśivena saptaśivābhyām saptaśivaiḥ saptaśivebhiḥ
Dativesaptaśivāya saptaśivābhyām saptaśivebhyaḥ
Ablativesaptaśivāt saptaśivābhyām saptaśivebhyaḥ
Genitivesaptaśivasya saptaśivayoḥ saptaśivānām
Locativesaptaśive saptaśivayoḥ saptaśiveṣu

Compound saptaśiva -

Adverb -saptaśivam -saptaśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria