Declension table of ?saptaśīrṣan

Deva

NeuterSingularDualPlural
Nominativesaptaśīrṣa saptaśīrṣṇī saptaśīrṣaṇī saptaśīrṣāṇi
Vocativesaptaśīrṣan saptaśīrṣa saptaśīrṣṇī saptaśīrṣaṇī saptaśīrṣāṇi
Accusativesaptaśīrṣa saptaśīrṣṇī saptaśīrṣaṇī saptaśīrṣāṇi
Instrumentalsaptaśīrṣṇā saptaśīrṣabhyām saptaśīrṣabhiḥ
Dativesaptaśīrṣṇe saptaśīrṣabhyām saptaśīrṣabhyaḥ
Ablativesaptaśīrṣṇaḥ saptaśīrṣabhyām saptaśīrṣabhyaḥ
Genitivesaptaśīrṣṇaḥ saptaśīrṣṇoḥ saptaśīrṣṇām
Locativesaptaśīrṣṇi saptaśīrṣaṇi saptaśīrṣṇoḥ saptaśīrṣasu

Compound saptaśīrṣa -

Adverb -saptaśīrṣa -saptaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria