Declension table of ?saptaśīrṣā

Deva

FeminineSingularDualPlural
Nominativesaptaśīrṣā saptaśīrṣe saptaśīrṣāḥ
Vocativesaptaśīrṣe saptaśīrṣe saptaśīrṣāḥ
Accusativesaptaśīrṣām saptaśīrṣe saptaśīrṣāḥ
Instrumentalsaptaśīrṣayā saptaśīrṣābhyām saptaśīrṣābhiḥ
Dativesaptaśīrṣāyai saptaśīrṣābhyām saptaśīrṣābhyaḥ
Ablativesaptaśīrṣāyāḥ saptaśīrṣābhyām saptaśīrṣābhyaḥ
Genitivesaptaśīrṣāyāḥ saptaśīrṣayoḥ saptaśīrṣāṇām
Locativesaptaśīrṣāyām saptaśīrṣayoḥ saptaśīrṣāsu

Adverb -saptaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria