Declension table of ?saptaśīrṣa

Deva

NeuterSingularDualPlural
Nominativesaptaśīrṣam saptaśīrṣe saptaśīrṣāṇi
Vocativesaptaśīrṣa saptaśīrṣe saptaśīrṣāṇi
Accusativesaptaśīrṣam saptaśīrṣe saptaśīrṣāṇi
Instrumentalsaptaśīrṣeṇa saptaśīrṣābhyām saptaśīrṣaiḥ
Dativesaptaśīrṣāya saptaśīrṣābhyām saptaśīrṣebhyaḥ
Ablativesaptaśīrṣāt saptaśīrṣābhyām saptaśīrṣebhyaḥ
Genitivesaptaśīrṣasya saptaśīrṣayoḥ saptaśīrṣāṇām
Locativesaptaśīrṣe saptaśīrṣayoḥ saptaśīrṣeṣu

Compound saptaśīrṣa -

Adverb -saptaśīrṣam -saptaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria