Declension table of ?saptaśīrṣṇī

Deva

FeminineSingularDualPlural
Nominativesaptaśīrṣṇī saptaśīrṣṇyau saptaśīrṣṇyaḥ
Vocativesaptaśīrṣṇi saptaśīrṣṇyau saptaśīrṣṇyaḥ
Accusativesaptaśīrṣṇīm saptaśīrṣṇyau saptaśīrṣṇīḥ
Instrumentalsaptaśīrṣṇyā saptaśīrṣṇībhyām saptaśīrṣṇībhiḥ
Dativesaptaśīrṣṇyai saptaśīrṣṇībhyām saptaśīrṣṇībhyaḥ
Ablativesaptaśīrṣṇyāḥ saptaśīrṣṇībhyām saptaśīrṣṇībhyaḥ
Genitivesaptaśīrṣṇyāḥ saptaśīrṣṇyoḥ saptaśīrṣṇīnām
Locativesaptaśīrṣṇyām saptaśīrṣṇyoḥ saptaśīrṣṇīṣu

Compound saptaśīrṣṇi - saptaśīrṣṇī -

Adverb -saptaśīrṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria