Declension table of ?saptaśatīkalpa

Deva

MasculineSingularDualPlural
Nominativesaptaśatīkalpaḥ saptaśatīkalpau saptaśatīkalpāḥ
Vocativesaptaśatīkalpa saptaśatīkalpau saptaśatīkalpāḥ
Accusativesaptaśatīkalpam saptaśatīkalpau saptaśatīkalpān
Instrumentalsaptaśatīkalpena saptaśatīkalpābhyām saptaśatīkalpaiḥ saptaśatīkalpebhiḥ
Dativesaptaśatīkalpāya saptaśatīkalpābhyām saptaśatīkalpebhyaḥ
Ablativesaptaśatīkalpāt saptaśatīkalpābhyām saptaśatīkalpebhyaḥ
Genitivesaptaśatīkalpasya saptaśatīkalpayoḥ saptaśatīkalpānām
Locativesaptaśatīkalpe saptaśatīkalpayoḥ saptaśatīkalpeṣu

Compound saptaśatīkalpa -

Adverb -saptaśatīkalpam -saptaśatīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria