Declension table of ?saptaśatavivṛti

Deva

FeminineSingularDualPlural
Nominativesaptaśatavivṛtiḥ saptaśatavivṛtī saptaśatavivṛtayaḥ
Vocativesaptaśatavivṛte saptaśatavivṛtī saptaśatavivṛtayaḥ
Accusativesaptaśatavivṛtim saptaśatavivṛtī saptaśatavivṛtīḥ
Instrumentalsaptaśatavivṛtyā saptaśatavivṛtibhyām saptaśatavivṛtibhiḥ
Dativesaptaśatavivṛtyai saptaśatavivṛtaye saptaśatavivṛtibhyām saptaśatavivṛtibhyaḥ
Ablativesaptaśatavivṛtyāḥ saptaśatavivṛteḥ saptaśatavivṛtibhyām saptaśatavivṛtibhyaḥ
Genitivesaptaśatavivṛtyāḥ saptaśatavivṛteḥ saptaśatavivṛtyoḥ saptaśatavivṛtīnām
Locativesaptaśatavivṛtyām saptaśatavivṛtau saptaśatavivṛtyoḥ saptaśatavivṛtiṣu

Compound saptaśatavivṛti -

Adverb -saptaśatavivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria