Declension table of ?saptaśatamantrahomavidhāna

Deva

NeuterSingularDualPlural
Nominativesaptaśatamantrahomavidhānam saptaśatamantrahomavidhāne saptaśatamantrahomavidhānāni
Vocativesaptaśatamantrahomavidhāna saptaśatamantrahomavidhāne saptaśatamantrahomavidhānāni
Accusativesaptaśatamantrahomavidhānam saptaśatamantrahomavidhāne saptaśatamantrahomavidhānāni
Instrumentalsaptaśatamantrahomavidhānena saptaśatamantrahomavidhānābhyām saptaśatamantrahomavidhānaiḥ
Dativesaptaśatamantrahomavidhānāya saptaśatamantrahomavidhānābhyām saptaśatamantrahomavidhānebhyaḥ
Ablativesaptaśatamantrahomavidhānāt saptaśatamantrahomavidhānābhyām saptaśatamantrahomavidhānebhyaḥ
Genitivesaptaśatamantrahomavidhānasya saptaśatamantrahomavidhānayoḥ saptaśatamantrahomavidhānānām
Locativesaptaśatamantrahomavidhāne saptaśatamantrahomavidhānayoḥ saptaśatamantrahomavidhāneṣu

Compound saptaśatamantrahomavidhāna -

Adverb -saptaśatamantrahomavidhānam -saptaśatamantrahomavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria