Declension table of saptaśataka

Deva

NeuterSingularDualPlural
Nominativesaptaśatakam saptaśatake saptaśatakāni
Vocativesaptaśataka saptaśatake saptaśatakāni
Accusativesaptaśatakam saptaśatake saptaśatakāni
Instrumentalsaptaśatakena saptaśatakābhyām saptaśatakaiḥ
Dativesaptaśatakāya saptaśatakābhyām saptaśatakebhyaḥ
Ablativesaptaśatakāt saptaśatakābhyām saptaśatakebhyaḥ
Genitivesaptaśatakasya saptaśatakayoḥ saptaśatakānām
Locativesaptaśatake saptaśatakayoḥ saptaśatakeṣu

Compound saptaśataka -

Adverb -saptaśatakam -saptaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria