Declension table of ?saptaśatajapārthanyāsadhyāna

Deva

NeuterSingularDualPlural
Nominativesaptaśatajapārthanyāsadhyānam saptaśatajapārthanyāsadhyāne saptaśatajapārthanyāsadhyānāni
Vocativesaptaśatajapārthanyāsadhyāna saptaśatajapārthanyāsadhyāne saptaśatajapārthanyāsadhyānāni
Accusativesaptaśatajapārthanyāsadhyānam saptaśatajapārthanyāsadhyāne saptaśatajapārthanyāsadhyānāni
Instrumentalsaptaśatajapārthanyāsadhyānena saptaśatajapārthanyāsadhyānābhyām saptaśatajapārthanyāsadhyānaiḥ
Dativesaptaśatajapārthanyāsadhyānāya saptaśatajapārthanyāsadhyānābhyām saptaśatajapārthanyāsadhyānebhyaḥ
Ablativesaptaśatajapārthanyāsadhyānāt saptaśatajapārthanyāsadhyānābhyām saptaśatajapārthanyāsadhyānebhyaḥ
Genitivesaptaśatajapārthanyāsadhyānasya saptaśatajapārthanyāsadhyānayoḥ saptaśatajapārthanyāsadhyānānām
Locativesaptaśatajapārthanyāsadhyāne saptaśatajapārthanyāsadhyānayoḥ saptaśatajapārthanyāsadhyāneṣu

Compound saptaśatajapārthanyāsadhyāna -

Adverb -saptaśatajapārthanyāsadhyānam -saptaśatajapārthanyāsadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria