Declension table of ?saptaśataguptavatīvyākhyā

Deva

FeminineSingularDualPlural
Nominativesaptaśataguptavatīvyākhyā saptaśataguptavatīvyākhye saptaśataguptavatīvyākhyāḥ
Vocativesaptaśataguptavatīvyākhye saptaśataguptavatīvyākhye saptaśataguptavatīvyākhyāḥ
Accusativesaptaśataguptavatīvyākhyām saptaśataguptavatīvyākhye saptaśataguptavatīvyākhyāḥ
Instrumentalsaptaśataguptavatīvyākhyayā saptaśataguptavatīvyākhyābhyām saptaśataguptavatīvyākhyābhiḥ
Dativesaptaśataguptavatīvyākhyāyai saptaśataguptavatīvyākhyābhyām saptaśataguptavatīvyākhyābhyaḥ
Ablativesaptaśataguptavatīvyākhyāyāḥ saptaśataguptavatīvyākhyābhyām saptaśataguptavatīvyākhyābhyaḥ
Genitivesaptaśataguptavatīvyākhyāyāḥ saptaśataguptavatīvyākhyayoḥ saptaśataguptavatīvyākhyānām
Locativesaptaśataguptavatīvyākhyāyām saptaśataguptavatīvyākhyayoḥ saptaśataguptavatīvyākhyāsu

Adverb -saptaśataguptavatīvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria