Declension table of ?saptaśatadhyāna

Deva

NeuterSingularDualPlural
Nominativesaptaśatadhyānam saptaśatadhyāne saptaśatadhyānāni
Vocativesaptaśatadhyāna saptaśatadhyāne saptaśatadhyānāni
Accusativesaptaśatadhyānam saptaśatadhyāne saptaśatadhyānāni
Instrumentalsaptaśatadhyānena saptaśatadhyānābhyām saptaśatadhyānaiḥ
Dativesaptaśatadhyānāya saptaśatadhyānābhyām saptaśatadhyānebhyaḥ
Ablativesaptaśatadhyānāt saptaśatadhyānābhyām saptaśatadhyānebhyaḥ
Genitivesaptaśatadhyānasya saptaśatadhyānayoḥ saptaśatadhyānānām
Locativesaptaśatadhyāne saptaśatadhyānayoḥ saptaśatadhyāneṣu

Compound saptaśatadhyāna -

Adverb -saptaśatadhyānam -saptaśatadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria