Declension table of ?saptaśatā

Deva

FeminineSingularDualPlural
Nominativesaptaśatā saptaśate saptaśatāḥ
Vocativesaptaśate saptaśate saptaśatāḥ
Accusativesaptaśatām saptaśate saptaśatāḥ
Instrumentalsaptaśatayā saptaśatābhyām saptaśatābhiḥ
Dativesaptaśatāyai saptaśatābhyām saptaśatābhyaḥ
Ablativesaptaśatāyāḥ saptaśatābhyām saptaśatābhyaḥ
Genitivesaptaśatāyāḥ saptaśatayoḥ saptaśatānām
Locativesaptaśatāyām saptaśatayoḥ saptaśatāsu

Adverb -saptaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria