Declension table of saptaśata

Deva

NeuterSingularDualPlural
Nominativesaptaśatam saptaśate saptaśatāni
Vocativesaptaśata saptaśate saptaśatāni
Accusativesaptaśatam saptaśate saptaśatāni
Instrumentalsaptaśatena saptaśatābhyām saptaśataiḥ
Dativesaptaśatāya saptaśatābhyām saptaśatebhyaḥ
Ablativesaptaśatāt saptaśatābhyām saptaśatebhyaḥ
Genitivesaptaśatasya saptaśatayoḥ saptaśatānām
Locativesaptaśate saptaśatayoḥ saptaśateṣu

Compound saptaśata -

Adverb -saptaśatam -saptaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria