Declension table of saptaśata

Deva

MasculineSingularDualPlural
Nominativesaptaśataḥ saptaśatau saptaśatāḥ
Vocativesaptaśata saptaśatau saptaśatāḥ
Accusativesaptaśatam saptaśatau saptaśatān
Instrumentalsaptaśatena saptaśatābhyām saptaśataiḥ saptaśatebhiḥ
Dativesaptaśatāya saptaśatābhyām saptaśatebhyaḥ
Ablativesaptaśatāt saptaśatābhyām saptaśatebhyaḥ
Genitivesaptaśatasya saptaśatayoḥ saptaśatānām
Locativesaptaśate saptaśatayoḥ saptaśateṣu

Compound saptaśata -

Adverb -saptaśatam -saptaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria