Declension table of ?saptaśapha

Deva

NeuterSingularDualPlural
Nominativesaptaśapham saptaśaphe saptaśaphāni
Vocativesaptaśapha saptaśaphe saptaśaphāni
Accusativesaptaśapham saptaśaphe saptaśaphāni
Instrumentalsaptaśaphena saptaśaphābhyām saptaśaphaiḥ
Dativesaptaśaphāya saptaśaphābhyām saptaśaphebhyaḥ
Ablativesaptaśaphāt saptaśaphābhyām saptaśaphebhyaḥ
Genitivesaptaśaphasya saptaśaphayoḥ saptaśaphānām
Locativesaptaśaphe saptaśaphayoḥ saptaśapheṣu

Compound saptaśapha -

Adverb -saptaśapham -saptaśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria