Declension table of ?saptaśalākacakravidhi

Deva

MasculineSingularDualPlural
Nominativesaptaśalākacakravidhiḥ saptaśalākacakravidhī saptaśalākacakravidhayaḥ
Vocativesaptaśalākacakravidhe saptaśalākacakravidhī saptaśalākacakravidhayaḥ
Accusativesaptaśalākacakravidhim saptaśalākacakravidhī saptaśalākacakravidhīn
Instrumentalsaptaśalākacakravidhinā saptaśalākacakravidhibhyām saptaśalākacakravidhibhiḥ
Dativesaptaśalākacakravidhaye saptaśalākacakravidhibhyām saptaśalākacakravidhibhyaḥ
Ablativesaptaśalākacakravidheḥ saptaśalākacakravidhibhyām saptaśalākacakravidhibhyaḥ
Genitivesaptaśalākacakravidheḥ saptaśalākacakravidhyoḥ saptaśalākacakravidhīnām
Locativesaptaśalākacakravidhau saptaśalākacakravidhyoḥ saptaśalākacakravidhiṣu

Compound saptaśalākacakravidhi -

Adverb -saptaśalākacakravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria