Declension table of ?saptaśalākacakra

Deva

NeuterSingularDualPlural
Nominativesaptaśalākacakram saptaśalākacakre saptaśalākacakrāṇi
Vocativesaptaśalākacakra saptaśalākacakre saptaśalākacakrāṇi
Accusativesaptaśalākacakram saptaśalākacakre saptaśalākacakrāṇi
Instrumentalsaptaśalākacakreṇa saptaśalākacakrābhyām saptaśalākacakraiḥ
Dativesaptaśalākacakrāya saptaśalākacakrābhyām saptaśalākacakrebhyaḥ
Ablativesaptaśalākacakrāt saptaśalākacakrābhyām saptaśalākacakrebhyaḥ
Genitivesaptaśalākacakrasya saptaśalākacakrayoḥ saptaśalākacakrāṇām
Locativesaptaśalākacakre saptaśalākacakrayoḥ saptaśalākacakreṣu

Compound saptaśalākacakra -

Adverb -saptaśalākacakram -saptaśalākacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria