Declension table of ?saptavidhā

Deva

FeminineSingularDualPlural
Nominativesaptavidhā saptavidhe saptavidhāḥ
Vocativesaptavidhe saptavidhe saptavidhāḥ
Accusativesaptavidhām saptavidhe saptavidhāḥ
Instrumentalsaptavidhayā saptavidhābhyām saptavidhābhiḥ
Dativesaptavidhāyai saptavidhābhyām saptavidhābhyaḥ
Ablativesaptavidhāyāḥ saptavidhābhyām saptavidhābhyaḥ
Genitivesaptavidhāyāḥ saptavidhayoḥ saptavidhānām
Locativesaptavidhāyām saptavidhayoḥ saptavidhāsu

Adverb -saptavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria