Declension table of ?saptavidāru

Deva

MasculineSingularDualPlural
Nominativesaptavidāruḥ saptavidārū saptavidāravaḥ
Vocativesaptavidāro saptavidārū saptavidāravaḥ
Accusativesaptavidārum saptavidārū saptavidārūn
Instrumentalsaptavidāruṇā saptavidārubhyām saptavidārubhiḥ
Dativesaptavidārave saptavidārubhyām saptavidārubhyaḥ
Ablativesaptavidāroḥ saptavidārubhyām saptavidārubhyaḥ
Genitivesaptavidāroḥ saptavidārvoḥ saptavidārūṇām
Locativesaptavidārau saptavidārvoḥ saptavidāruṣu

Compound saptavidāru -

Adverb -saptavidāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria