Declension table of ?saptavibhaktinirṇaya

Deva

MasculineSingularDualPlural
Nominativesaptavibhaktinirṇayaḥ saptavibhaktinirṇayau saptavibhaktinirṇayāḥ
Vocativesaptavibhaktinirṇaya saptavibhaktinirṇayau saptavibhaktinirṇayāḥ
Accusativesaptavibhaktinirṇayam saptavibhaktinirṇayau saptavibhaktinirṇayān
Instrumentalsaptavibhaktinirṇayena saptavibhaktinirṇayābhyām saptavibhaktinirṇayaiḥ saptavibhaktinirṇayebhiḥ
Dativesaptavibhaktinirṇayāya saptavibhaktinirṇayābhyām saptavibhaktinirṇayebhyaḥ
Ablativesaptavibhaktinirṇayāt saptavibhaktinirṇayābhyām saptavibhaktinirṇayebhyaḥ
Genitivesaptavibhaktinirṇayasya saptavibhaktinirṇayayoḥ saptavibhaktinirṇayānām
Locativesaptavibhaktinirṇaye saptavibhaktinirṇayayoḥ saptavibhaktinirṇayeṣu

Compound saptavibhaktinirṇaya -

Adverb -saptavibhaktinirṇayam -saptavibhaktinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria