Declension table of ?saptaviṃśinī

Deva

FeminineSingularDualPlural
Nominativesaptaviṃśinī saptaviṃśinyau saptaviṃśinyaḥ
Vocativesaptaviṃśini saptaviṃśinyau saptaviṃśinyaḥ
Accusativesaptaviṃśinīm saptaviṃśinyau saptaviṃśinīḥ
Instrumentalsaptaviṃśinyā saptaviṃśinībhyām saptaviṃśinībhiḥ
Dativesaptaviṃśinyai saptaviṃśinībhyām saptaviṃśinībhyaḥ
Ablativesaptaviṃśinyāḥ saptaviṃśinībhyām saptaviṃśinībhyaḥ
Genitivesaptaviṃśinyāḥ saptaviṃśinyoḥ saptaviṃśinīnām
Locativesaptaviṃśinyām saptaviṃśinyoḥ saptaviṃśinīṣu

Compound saptaviṃśini - saptaviṃśinī -

Adverb -saptaviṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria