Declension table of ?saptaviṃśin

Deva

NeuterSingularDualPlural
Nominativesaptaviṃśi saptaviṃśinī saptaviṃśīni
Vocativesaptaviṃśin saptaviṃśi saptaviṃśinī saptaviṃśīni
Accusativesaptaviṃśi saptaviṃśinī saptaviṃśīni
Instrumentalsaptaviṃśinā saptaviṃśibhyām saptaviṃśibhiḥ
Dativesaptaviṃśine saptaviṃśibhyām saptaviṃśibhyaḥ
Ablativesaptaviṃśinaḥ saptaviṃśibhyām saptaviṃśibhyaḥ
Genitivesaptaviṃśinaḥ saptaviṃśinoḥ saptaviṃśinām
Locativesaptaviṃśini saptaviṃśinoḥ saptaviṃśiṣu

Compound saptaviṃśi -

Adverb -saptaviṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria