Declension table of ?saptaviṃśatiśata

Deva

NeuterSingularDualPlural
Nominativesaptaviṃśatiśatam saptaviṃśatiśate saptaviṃśatiśatāni
Vocativesaptaviṃśatiśata saptaviṃśatiśate saptaviṃśatiśatāni
Accusativesaptaviṃśatiśatam saptaviṃśatiśate saptaviṃśatiśatāni
Instrumentalsaptaviṃśatiśatena saptaviṃśatiśatābhyām saptaviṃśatiśataiḥ
Dativesaptaviṃśatiśatāya saptaviṃśatiśatābhyām saptaviṃśatiśatebhyaḥ
Ablativesaptaviṃśatiśatāt saptaviṃśatiśatābhyām saptaviṃśatiśatebhyaḥ
Genitivesaptaviṃśatiśatasya saptaviṃśatiśatayoḥ saptaviṃśatiśatānām
Locativesaptaviṃśatiśate saptaviṃśatiśatayoḥ saptaviṃśatiśateṣu

Compound saptaviṃśatiśata -

Adverb -saptaviṃśatiśatam -saptaviṃśatiśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria