Declension table of ?saptaviṃśatitamā

Deva

FeminineSingularDualPlural
Nominativesaptaviṃśatitamā saptaviṃśatitame saptaviṃśatitamāḥ
Vocativesaptaviṃśatitame saptaviṃśatitame saptaviṃśatitamāḥ
Accusativesaptaviṃśatitamām saptaviṃśatitame saptaviṃśatitamāḥ
Instrumentalsaptaviṃśatitamayā saptaviṃśatitamābhyām saptaviṃśatitamābhiḥ
Dativesaptaviṃśatitamāyai saptaviṃśatitamābhyām saptaviṃśatitamābhyaḥ
Ablativesaptaviṃśatitamāyāḥ saptaviṃśatitamābhyām saptaviṃśatitamābhyaḥ
Genitivesaptaviṃśatitamāyāḥ saptaviṃśatitamayoḥ saptaviṃśatitamānām
Locativesaptaviṃśatitamāyām saptaviṃśatitamayoḥ saptaviṃśatitamāsu

Adverb -saptaviṃśatitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria