Declension table of ?saptaviṃśatitama

Deva

MasculineSingularDualPlural
Nominativesaptaviṃśatitamaḥ saptaviṃśatitamau saptaviṃśatitamāḥ
Vocativesaptaviṃśatitama saptaviṃśatitamau saptaviṃśatitamāḥ
Accusativesaptaviṃśatitamam saptaviṃśatitamau saptaviṃśatitamān
Instrumentalsaptaviṃśatitamena saptaviṃśatitamābhyām saptaviṃśatitamaiḥ saptaviṃśatitamebhiḥ
Dativesaptaviṃśatitamāya saptaviṃśatitamābhyām saptaviṃśatitamebhyaḥ
Ablativesaptaviṃśatitamāt saptaviṃśatitamābhyām saptaviṃśatitamebhyaḥ
Genitivesaptaviṃśatitamasya saptaviṃśatitamayoḥ saptaviṃśatitamānām
Locativesaptaviṃśatitame saptaviṃśatitamayoḥ saptaviṃśatitameṣu

Compound saptaviṃśatitama -

Adverb -saptaviṃśatitamam -saptaviṃśatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria