Declension table of ?saptaviṃśatirātra

Deva

NeuterSingularDualPlural
Nominativesaptaviṃśatirātram saptaviṃśatirātre saptaviṃśatirātrāṇi
Vocativesaptaviṃśatirātra saptaviṃśatirātre saptaviṃśatirātrāṇi
Accusativesaptaviṃśatirātram saptaviṃśatirātre saptaviṃśatirātrāṇi
Instrumentalsaptaviṃśatirātreṇa saptaviṃśatirātrābhyām saptaviṃśatirātraiḥ
Dativesaptaviṃśatirātrāya saptaviṃśatirātrābhyām saptaviṃśatirātrebhyaḥ
Ablativesaptaviṃśatirātrāt saptaviṃśatirātrābhyām saptaviṃśatirātrebhyaḥ
Genitivesaptaviṃśatirātrasya saptaviṃśatirātrayoḥ saptaviṃśatirātrāṇām
Locativesaptaviṃśatirātre saptaviṃśatirātrayoḥ saptaviṃśatirātreṣu

Compound saptaviṃśatirātra -

Adverb -saptaviṃśatirātram -saptaviṃśatirātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria