Declension table of ?saptaviṃśatimā

Deva

FeminineSingularDualPlural
Nominativesaptaviṃśatimā saptaviṃśatime saptaviṃśatimāḥ
Vocativesaptaviṃśatime saptaviṃśatime saptaviṃśatimāḥ
Accusativesaptaviṃśatimām saptaviṃśatime saptaviṃśatimāḥ
Instrumentalsaptaviṃśatimayā saptaviṃśatimābhyām saptaviṃśatimābhiḥ
Dativesaptaviṃśatimāyai saptaviṃśatimābhyām saptaviṃśatimābhyaḥ
Ablativesaptaviṃśatimāyāḥ saptaviṃśatimābhyām saptaviṃśatimābhyaḥ
Genitivesaptaviṃśatimāyāḥ saptaviṃśatimayoḥ saptaviṃśatimānām
Locativesaptaviṃśatimāyām saptaviṃśatimayoḥ saptaviṃśatimāsu

Adverb -saptaviṃśatimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria