Declension table of ?saptaviṃśatima

Deva

NeuterSingularDualPlural
Nominativesaptaviṃśatimam saptaviṃśatime saptaviṃśatimāni
Vocativesaptaviṃśatima saptaviṃśatime saptaviṃśatimāni
Accusativesaptaviṃśatimam saptaviṃśatime saptaviṃśatimāni
Instrumentalsaptaviṃśatimena saptaviṃśatimābhyām saptaviṃśatimaiḥ
Dativesaptaviṃśatimāya saptaviṃśatimābhyām saptaviṃśatimebhyaḥ
Ablativesaptaviṃśatimāt saptaviṃśatimābhyām saptaviṃśatimebhyaḥ
Genitivesaptaviṃśatimasya saptaviṃśatimayoḥ saptaviṃśatimānām
Locativesaptaviṃśatime saptaviṃśatimayoḥ saptaviṃśatimeṣu

Compound saptaviṃśatima -

Adverb -saptaviṃśatimam -saptaviṃśatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria