Declension table of ?saptaviṃśatima

Deva

MasculineSingularDualPlural
Nominativesaptaviṃśatimaḥ saptaviṃśatimau saptaviṃśatimāḥ
Vocativesaptaviṃśatima saptaviṃśatimau saptaviṃśatimāḥ
Accusativesaptaviṃśatimam saptaviṃśatimau saptaviṃśatimān
Instrumentalsaptaviṃśatimena saptaviṃśatimābhyām saptaviṃśatimaiḥ saptaviṃśatimebhiḥ
Dativesaptaviṃśatimāya saptaviṃśatimābhyām saptaviṃśatimebhyaḥ
Ablativesaptaviṃśatimāt saptaviṃśatimābhyām saptaviṃśatimebhyaḥ
Genitivesaptaviṃśatimasya saptaviṃśatimayoḥ saptaviṃśatimānām
Locativesaptaviṃśatime saptaviṃśatimayoḥ saptaviṃśatimeṣu

Compound saptaviṃśatima -

Adverb -saptaviṃśatimam -saptaviṃśatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria