Declension table of ?saptaviṃśatika

Deva

NeuterSingularDualPlural
Nominativesaptaviṃśatikam saptaviṃśatike saptaviṃśatikāni
Vocativesaptaviṃśatika saptaviṃśatike saptaviṃśatikāni
Accusativesaptaviṃśatikam saptaviṃśatike saptaviṃśatikāni
Instrumentalsaptaviṃśatikena saptaviṃśatikābhyām saptaviṃśatikaiḥ
Dativesaptaviṃśatikāya saptaviṃśatikābhyām saptaviṃśatikebhyaḥ
Ablativesaptaviṃśatikāt saptaviṃśatikābhyām saptaviṃśatikebhyaḥ
Genitivesaptaviṃśatikasya saptaviṃśatikayoḥ saptaviṃśatikānām
Locativesaptaviṃśatike saptaviṃśatikayoḥ saptaviṃśatikeṣu

Compound saptaviṃśatika -

Adverb -saptaviṃśatikam -saptaviṃśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria