Declension table of ?saptaviṃśatikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | saptaviṃśatikaḥ | saptaviṃśatikau | saptaviṃśatikāḥ |
Vocative | saptaviṃśatika | saptaviṃśatikau | saptaviṃśatikāḥ |
Accusative | saptaviṃśatikam | saptaviṃśatikau | saptaviṃśatikān |
Instrumental | saptaviṃśatikena | saptaviṃśatikābhyām | saptaviṃśatikaiḥ saptaviṃśatikebhiḥ |
Dative | saptaviṃśatikāya | saptaviṃśatikābhyām | saptaviṃśatikebhyaḥ |
Ablative | saptaviṃśatikāt | saptaviṃśatikābhyām | saptaviṃśatikebhyaḥ |
Genitive | saptaviṃśatikasya | saptaviṃśatikayoḥ | saptaviṃśatikānām |
Locative | saptaviṃśatike | saptaviṃśatikayoḥ | saptaviṃśatikeṣu |