Declension table of saptaviṃśati

Deva

FeminineSingularDualPlural
Nominativesaptaviṃśatiḥ saptaviṃśatī saptaviṃśatayaḥ
Vocativesaptaviṃśate saptaviṃśatī saptaviṃśatayaḥ
Accusativesaptaviṃśatim saptaviṃśatī saptaviṃśatīḥ
Instrumentalsaptaviṃśatyā saptaviṃśatibhyām saptaviṃśatibhiḥ
Dativesaptaviṃśatyai saptaviṃśataye saptaviṃśatibhyām saptaviṃśatibhyaḥ
Ablativesaptaviṃśatyāḥ saptaviṃśateḥ saptaviṃśatibhyām saptaviṃśatibhyaḥ
Genitivesaptaviṃśatyāḥ saptaviṃśateḥ saptaviṃśatyoḥ saptaviṃśatīnām
Locativesaptaviṃśatyām saptaviṃśatau saptaviṃśatyoḥ saptaviṃśatiṣu

Compound saptaviṃśati -

Adverb -saptaviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria