Declension table of ?saptaviṃśakā

Deva

FeminineSingularDualPlural
Nominativesaptaviṃśakā saptaviṃśake saptaviṃśakāḥ
Vocativesaptaviṃśake saptaviṃśake saptaviṃśakāḥ
Accusativesaptaviṃśakām saptaviṃśake saptaviṃśakāḥ
Instrumentalsaptaviṃśakayā saptaviṃśakābhyām saptaviṃśakābhiḥ
Dativesaptaviṃśakāyai saptaviṃśakābhyām saptaviṃśakābhyaḥ
Ablativesaptaviṃśakāyāḥ saptaviṃśakābhyām saptaviṃśakābhyaḥ
Genitivesaptaviṃśakāyāḥ saptaviṃśakayoḥ saptaviṃśakānām
Locativesaptaviṃśakāyām saptaviṃśakayoḥ saptaviṃśakāsu

Adverb -saptaviṃśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria