Declension table of ?saptaviṃśaka

Deva

NeuterSingularDualPlural
Nominativesaptaviṃśakam saptaviṃśake saptaviṃśakāni
Vocativesaptaviṃśaka saptaviṃśake saptaviṃśakāni
Accusativesaptaviṃśakam saptaviṃśake saptaviṃśakāni
Instrumentalsaptaviṃśakena saptaviṃśakābhyām saptaviṃśakaiḥ
Dativesaptaviṃśakāya saptaviṃśakābhyām saptaviṃśakebhyaḥ
Ablativesaptaviṃśakāt saptaviṃśakābhyām saptaviṃśakebhyaḥ
Genitivesaptaviṃśakasya saptaviṃśakayoḥ saptaviṃśakānām
Locativesaptaviṃśake saptaviṃśakayoḥ saptaviṃśakeṣu

Compound saptaviṃśaka -

Adverb -saptaviṃśakam -saptaviṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria